Top latest Five bhairav kavach Urban news

Wiki Article

मम श्रीबटुकभैरवप्रसादसिद्धयर्थे जपे विनियोगः ॥

बटुक भैरव भगवान शिव का एक रूप है और राक्षस ‘आपद’ को नष्ट करने के लिए भगवान शिव का एक अवतार है।

भक्तियुक्तेन मनसा कवचं पूजयेद्यदि ॥ २५॥

श्रृंगी सलिलवज्रेषु ज्वरादिव्याधि यह्निषु ।।

ॐ श्मशानस्थो महारुद्रो महाकालो दिगम्बरः ।

सम्पूजकः शुचिस्नातः भक्तियुक्तः समाहितः ।

bhairav kavach बिल्वमूले पठेद्यस्तु पठनात्कवचस्य यत् । त्रिसंध्यं पठनाद् देवि भवेन्नित्यं महाकविः ।।

karmkandbyanandpathak नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है ।

ಸ್ಕಂಧೌ ದೈತ್ಯರಿಪುಃ ಪಾತು ಬಾಹೂ ಅತುಲವಿಕ್ರಮಃ

पातु मां बटुको देवो भैरवः सर्वकर्मसु

ಯಸ್ಮೈ ಕಸ್ಮೈ ನ ದಾತವ್ಯಂ ಕವಚೇಶಂ ಸುದುರ್ಲಭಮ್

ಸದ್ಯೋಜಾತಸ್ತು ಮಾಂ ಪಾಯಾತ್ ಸರ್ವತೋ ದೇವಸೇವಿತಃ

 

ऊर्ध्व पातु विधाता च पाताले नन्दको विभुः।

Report this wiki page